Declension table of ?śvānavaikharī

Deva

FeminineSingularDualPlural
Nominativeśvānavaikharī śvānavaikharyau śvānavaikharyaḥ
Vocativeśvānavaikhari śvānavaikharyau śvānavaikharyaḥ
Accusativeśvānavaikharīm śvānavaikharyau śvānavaikharīḥ
Instrumentalśvānavaikharyā śvānavaikharībhyām śvānavaikharībhiḥ
Dativeśvānavaikharyai śvānavaikharībhyām śvānavaikharībhyaḥ
Ablativeśvānavaikharyāḥ śvānavaikharībhyām śvānavaikharībhyaḥ
Genitiveśvānavaikharyāḥ śvānavaikharyoḥ śvānavaikharīṇām
Locativeśvānavaikharyām śvānavaikharyoḥ śvānavaikharīṣu

Compound śvānavaikhari - śvānavaikharī -

Adverb -śvānavaikhari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria