Declension table of ?śvānala

Deva

MasculineSingularDualPlural
Nominativeśvānalaḥ śvānalau śvānalāḥ
Vocativeśvānala śvānalau śvānalāḥ
Accusativeśvānalam śvānalau śvānalān
Instrumentalśvānalena śvānalābhyām śvānalaiḥ śvānalebhiḥ
Dativeśvānalāya śvānalābhyām śvānalebhyaḥ
Ablativeśvānalāt śvānalābhyām śvānalebhyaḥ
Genitiveśvānalasya śvānalayoḥ śvānalānām
Locativeśvānale śvānalayoḥ śvānaleṣu

Compound śvānala -

Adverb -śvānalam -śvānalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria