Declension table of ?śvākundā

Deva

FeminineSingularDualPlural
Nominativeśvākundā śvākunde śvākundāḥ
Vocativeśvākunde śvākunde śvākundāḥ
Accusativeśvākundām śvākunde śvākundāḥ
Instrumentalśvākundayā śvākundābhyām śvākundābhiḥ
Dativeśvākundāyai śvākundābhyām śvākundābhyaḥ
Ablativeśvākundāyāḥ śvākundābhyām śvākundābhyaḥ
Genitiveśvākundāyāḥ śvākundayoḥ śvākundānām
Locativeśvākundāyām śvākundayoḥ śvākundāsu

Adverb -śvākundam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria