Declension table of ?śvājina

Deva

NeuterSingularDualPlural
Nominativeśvājinam śvājine śvājināni
Vocativeśvājina śvājine śvājināni
Accusativeśvājinam śvājine śvājināni
Instrumentalśvājinena śvājinābhyām śvājinaiḥ
Dativeśvājināya śvājinābhyām śvājinebhyaḥ
Ablativeśvājināt śvājinābhyām śvājinebhyaḥ
Genitiveśvājinasya śvājinayoḥ śvājinānām
Locativeśvājine śvājinayoḥ śvājineṣu

Compound śvājina -

Adverb -śvājinam -śvājināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria