Declension table of ?śvādantā

Deva

FeminineSingularDualPlural
Nominativeśvādantā śvādante śvādantāḥ
Vocativeśvādante śvādante śvādantāḥ
Accusativeśvādantām śvādante śvādantāḥ
Instrumentalśvādantayā śvādantābhyām śvādantābhiḥ
Dativeśvādantāyai śvādantābhyām śvādantābhyaḥ
Ablativeśvādantāyāḥ śvādantābhyām śvādantābhyaḥ
Genitiveśvādantāyāḥ śvādantayoḥ śvādantānām
Locativeśvādantāyām śvādantayoḥ śvādantāsu

Adverb -śvādantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria