Declension table of ?śvādaṃṣṭrā

Deva

FeminineSingularDualPlural
Nominativeśvādaṃṣṭrā śvādaṃṣṭre śvādaṃṣṭrāḥ
Vocativeśvādaṃṣṭre śvādaṃṣṭre śvādaṃṣṭrāḥ
Accusativeśvādaṃṣṭrām śvādaṃṣṭre śvādaṃṣṭrāḥ
Instrumentalśvādaṃṣṭrayā śvādaṃṣṭrābhyām śvādaṃṣṭrābhiḥ
Dativeśvādaṃṣṭrāyai śvādaṃṣṭrābhyām śvādaṃṣṭrābhyaḥ
Ablativeśvādaṃṣṭrāyāḥ śvādaṃṣṭrābhyām śvādaṃṣṭrābhyaḥ
Genitiveśvādaṃṣṭrāyāḥ śvādaṃṣṭrayoḥ śvādaṃṣṭrāṇām
Locativeśvādaṃṣṭrāyām śvādaṃṣṭrayoḥ śvādaṃṣṭrāsu

Adverb -śvādaṃṣṭram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria