Declension table of ?śvādaṃṣṭṛ

Deva

MasculineSingularDualPlural
Nominativeśvādaṃṣṭā śvādaṃṣṭārau śvādaṃṣṭāraḥ
Vocativeśvādaṃṣṭaḥ śvādaṃṣṭārau śvādaṃṣṭāraḥ
Accusativeśvādaṃṣṭāram śvādaṃṣṭārau śvādaṃṣṭṝn
Instrumentalśvādaṃṣṭrā śvādaṃṣṭṛbhyām śvādaṃṣṭṛbhiḥ
Dativeśvādaṃṣṭre śvādaṃṣṭṛbhyām śvādaṃṣṭṛbhyaḥ
Ablativeśvādaṃṣṭuḥ śvādaṃṣṭṛbhyām śvādaṃṣṭṛbhyaḥ
Genitiveśvādaṃṣṭuḥ śvādaṃṣṭroḥ śvādaṃṣṭṝṇām
Locativeśvādaṃṣṭari śvādaṃṣṭroḥ śvādaṃṣṭṛṣu

Compound śvādaṃṣṭṛ -

Adverb -śvādaṃṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria