Declension table of ?śvaḥśva

Deva

NeuterSingularDualPlural
Nominativeśvaḥśvam śvaḥśve śvaḥśvāni
Vocativeśvaḥśva śvaḥśve śvaḥśvāni
Accusativeśvaḥśvam śvaḥśve śvaḥśvāni
Instrumentalśvaḥśvena śvaḥśvābhyām śvaḥśvaiḥ
Dativeśvaḥśvāya śvaḥśvābhyām śvaḥśvebhyaḥ
Ablativeśvaḥśvāt śvaḥśvābhyām śvaḥśvebhyaḥ
Genitiveśvaḥśvasya śvaḥśvayoḥ śvaḥśvānām
Locativeśvaḥśve śvaḥśvayoḥ śvaḥśveṣu

Compound śvaḥśva -

Adverb -śvaḥśvam -śvaḥśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria