Declension table of ?śvaḥśreyasa

Deva

NeuterSingularDualPlural
Nominativeśvaḥśreyasam śvaḥśreyase śvaḥśreyasāni
Vocativeśvaḥśreyasa śvaḥśreyase śvaḥśreyasāni
Accusativeśvaḥśreyasam śvaḥśreyase śvaḥśreyasāni
Instrumentalśvaḥśreyasena śvaḥśreyasābhyām śvaḥśreyasaiḥ
Dativeśvaḥśreyasāya śvaḥśreyasābhyām śvaḥśreyasebhyaḥ
Ablativeśvaḥśreyasāt śvaḥśreyasābhyām śvaḥśreyasebhyaḥ
Genitiveśvaḥśreyasasya śvaḥśreyasayoḥ śvaḥśreyasānām
Locativeśvaḥśreyase śvaḥśreyasayoḥ śvaḥśreyaseṣu

Compound śvaḥśreyasa -

Adverb -śvaḥśreyasam -śvaḥśreyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria