Declension table of ?śvaḥśreyasa

Deva

MasculineSingularDualPlural
Nominativeśvaḥśreyasaḥ śvaḥśreyasau śvaḥśreyasāḥ
Vocativeśvaḥśreyasa śvaḥśreyasau śvaḥśreyasāḥ
Accusativeśvaḥśreyasam śvaḥśreyasau śvaḥśreyasān
Instrumentalśvaḥśreyasena śvaḥśreyasābhyām śvaḥśreyasaiḥ śvaḥśreyasebhiḥ
Dativeśvaḥśreyasāya śvaḥśreyasābhyām śvaḥśreyasebhyaḥ
Ablativeśvaḥśreyasāt śvaḥśreyasābhyām śvaḥśreyasebhyaḥ
Genitiveśvaḥśreyasasya śvaḥśreyasayoḥ śvaḥśreyasānām
Locativeśvaḥśreyase śvaḥśreyasayoḥ śvaḥśreyaseṣu

Compound śvaḥśreyasa -

Adverb -śvaḥśreyasam -śvaḥśreyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria