Declension table of ?śuśulūkayātu

Deva

MasculineSingularDualPlural
Nominativeśuśulūkayātuḥ śuśulūkayātū śuśulūkayātavaḥ
Vocativeśuśulūkayāto śuśulūkayātū śuśulūkayātavaḥ
Accusativeśuśulūkayātum śuśulūkayātū śuśulūkayātūn
Instrumentalśuśulūkayātunā śuśulūkayātubhyām śuśulūkayātubhiḥ
Dativeśuśulūkayātave śuśulūkayātubhyām śuśulūkayātubhyaḥ
Ablativeśuśulūkayātoḥ śuśulūkayātubhyām śuśulūkayātubhyaḥ
Genitiveśuśulūkayātoḥ śuśulūkayātvoḥ śuśulūkayātūnām
Locativeśuśulūkayātau śuśulūkayātvoḥ śuśulūkayātuṣu

Compound śuśulūkayātu -

Adverb -śuśulūkayātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria