Declension table of ?śuśulūkā

Deva

FeminineSingularDualPlural
Nominativeśuśulūkā śuśulūke śuśulūkāḥ
Vocativeśuśulūke śuśulūke śuśulūkāḥ
Accusativeśuśulūkām śuśulūke śuśulūkāḥ
Instrumentalśuśulūkayā śuśulūkābhyām śuśulūkābhiḥ
Dativeśuśulūkāyai śuśulūkābhyām śuśulūkābhyaḥ
Ablativeśuśulūkāyāḥ śuśulūkābhyām śuśulūkābhyaḥ
Genitiveśuśulūkāyāḥ śuśulūkayoḥ śuśulūkānām
Locativeśuśulūkāyām śuśulūkayoḥ śuśulūkāsu

Adverb -śuśulūkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria