Declension table of ?śuśukvani

Deva

MasculineSingularDualPlural
Nominativeśuśukvaniḥ śuśukvanī śuśukvanayaḥ
Vocativeśuśukvane śuśukvanī śuśukvanayaḥ
Accusativeśuśukvanim śuśukvanī śuśukvanīn
Instrumentalśuśukvaninā śuśukvanibhyām śuśukvanibhiḥ
Dativeśuśukvanaye śuśukvanibhyām śuśukvanibhyaḥ
Ablativeśuśukvaneḥ śuśukvanibhyām śuśukvanibhyaḥ
Genitiveśuśukvaneḥ śuśukvanyoḥ śuśukvanīnām
Locativeśuśukvanau śuśukvanyoḥ śuśukvaniṣu

Compound śuśukvani -

Adverb -śuśukvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria