Declension table of ?śuśukvanā

Deva

FeminineSingularDualPlural
Nominativeśuśukvanā śuśukvane śuśukvanāḥ
Vocativeśuśukvane śuśukvane śuśukvanāḥ
Accusativeśuśukvanām śuśukvane śuśukvanāḥ
Instrumentalśuśukvanayā śuśukvanābhyām śuśukvanābhiḥ
Dativeśuśukvanāyai śuśukvanābhyām śuśukvanābhyaḥ
Ablativeśuśukvanāyāḥ śuśukvanābhyām śuśukvanābhyaḥ
Genitiveśuśukvanāyāḥ śuśukvanayoḥ śuśukvanānām
Locativeśuśukvanāyām śuśukvanayoḥ śuśukvanāsu

Adverb -śuśukvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria