Declension table of ?śuśukvana

Deva

MasculineSingularDualPlural
Nominativeśuśukvanaḥ śuśukvanau śuśukvanāḥ
Vocativeśuśukvana śuśukvanau śuśukvanāḥ
Accusativeśuśukvanam śuśukvanau śuśukvanān
Instrumentalśuśukvanena śuśukvanābhyām śuśukvanaiḥ śuśukvanebhiḥ
Dativeśuśukvanāya śuśukvanābhyām śuśukvanebhyaḥ
Ablativeśuśukvanāt śuśukvanābhyām śuśukvanebhyaḥ
Genitiveśuśukvanasya śuśukvanayoḥ śuśukvanānām
Locativeśuśukvane śuśukvanayoḥ śuśukvaneṣu

Compound śuśukvana -

Adverb -śuśukvanam -śuśukvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria