Declension table of ?śuśruvas

Deva

MasculineSingularDualPlural
Nominativeśuśruvān śuśruvāṃsau śuśruvāṃsaḥ
Vocativeśuśruvan śuśruvāṃsau śuśruvāṃsaḥ
Accusativeśuśruvāṃsam śuśruvāṃsau śuśrūṣaḥ
Instrumentalśuśrūṣā śuśruvadbhyām śuśruvadbhiḥ
Dativeśuśrūṣe śuśruvadbhyām śuśruvadbhyaḥ
Ablativeśuśrūṣaḥ śuśruvadbhyām śuśruvadbhyaḥ
Genitiveśuśrūṣaḥ śuśrūṣoḥ śuśrūṣām
Locativeśuśrūṣi śuśrūṣoḥ śuśruvatsu

Compound śuśruvat -

Adverb -śuśruvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria