Declension table of ?śuśrūṣyā

Deva

FeminineSingularDualPlural
Nominativeśuśrūṣyā śuśrūṣye śuśrūṣyāḥ
Vocativeśuśrūṣye śuśrūṣye śuśrūṣyāḥ
Accusativeśuśrūṣyām śuśrūṣye śuśrūṣyāḥ
Instrumentalśuśrūṣyayā śuśrūṣyābhyām śuśrūṣyābhiḥ
Dativeśuśrūṣyāyai śuśrūṣyābhyām śuśrūṣyābhyaḥ
Ablativeśuśrūṣyāyāḥ śuśrūṣyābhyām śuśrūṣyābhyaḥ
Genitiveśuśrūṣyāyāḥ śuśrūṣyayoḥ śuśrūṣyāṇām
Locativeśuśrūṣyāyām śuśrūṣyayoḥ śuśrūṣyāsu

Adverb -śuśrūṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria