Declension table of ?śuśrūṣitrī

Deva

FeminineSingularDualPlural
Nominativeśuśrūṣitrī śuśrūṣitryau śuśrūṣitryaḥ
Vocativeśuśrūṣitri śuśrūṣitryau śuśrūṣitryaḥ
Accusativeśuśrūṣitrīm śuśrūṣitryau śuśrūṣitrīḥ
Instrumentalśuśrūṣitryā śuśrūṣitrībhyām śuśrūṣitrībhiḥ
Dativeśuśrūṣitryai śuśrūṣitrībhyām śuśrūṣitrībhyaḥ
Ablativeśuśrūṣitryāḥ śuśrūṣitrībhyām śuśrūṣitrībhyaḥ
Genitiveśuśrūṣitryāḥ śuśrūṣitryoḥ śuśrūṣitrīṇām
Locativeśuśrūṣitryām śuśrūṣitryoḥ śuśrūṣitrīṣu

Compound śuśrūṣitri - śuśrūṣitrī -

Adverb -śuśrūṣitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria