Declension table of ?śuśrūṣitṛ

Deva

NeuterSingularDualPlural
Nominativeśuśrūṣitṛ śuśrūṣitṛṇī śuśrūṣitṝṇi
Vocativeśuśrūṣitṛ śuśrūṣitṛṇī śuśrūṣitṝṇi
Accusativeśuśrūṣitṛ śuśrūṣitṛṇī śuśrūṣitṝṇi
Instrumentalśuśrūṣitṛṇā śuśrūṣitṛbhyām śuśrūṣitṛbhiḥ
Dativeśuśrūṣitṛṇe śuśrūṣitṛbhyām śuśrūṣitṛbhyaḥ
Ablativeśuśrūṣitṛṇaḥ śuśrūṣitṛbhyām śuśrūṣitṛbhyaḥ
Genitiveśuśrūṣitṛṇaḥ śuśrūṣitṛṇoḥ śuśrūṣitṝṇām
Locativeśuśrūṣitṛṇi śuśrūṣitṛṇoḥ śuśrūṣitṛṣu

Compound śuśrūṣitṛ -

Adverb -śuśrūṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria