Declension table of ?śuśrūṣitṛ

Deva

MasculineSingularDualPlural
Nominativeśuśrūṣitā śuśrūṣitārau śuśrūṣitāraḥ
Vocativeśuśrūṣitaḥ śuśrūṣitārau śuśrūṣitāraḥ
Accusativeśuśrūṣitāram śuśrūṣitārau śuśrūṣitṝn
Instrumentalśuśrūṣitrā śuśrūṣitṛbhyām śuśrūṣitṛbhiḥ
Dativeśuśrūṣitre śuśrūṣitṛbhyām śuśrūṣitṛbhyaḥ
Ablativeśuśrūṣituḥ śuśrūṣitṛbhyām śuśrūṣitṛbhyaḥ
Genitiveśuśrūṣituḥ śuśrūṣitroḥ śuśrūṣitṝṇām
Locativeśuśrūṣitari śuśrūṣitroḥ śuśrūṣitṛṣu

Compound śuśrūṣitṛ -

Adverb -śuśrūṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria