Declension table of ?śuśrūṣin

Deva

NeuterSingularDualPlural
Nominativeśuśrūṣi śuśrūṣiṇī śuśrūṣīṇi
Vocativeśuśrūṣin śuśrūṣi śuśrūṣiṇī śuśrūṣīṇi
Accusativeśuśrūṣi śuśrūṣiṇī śuśrūṣīṇi
Instrumentalśuśrūṣiṇā śuśrūṣibhyām śuśrūṣibhiḥ
Dativeśuśrūṣiṇe śuśrūṣibhyām śuśrūṣibhyaḥ
Ablativeśuśrūṣiṇaḥ śuśrūṣibhyām śuśrūṣibhyaḥ
Genitiveśuśrūṣiṇaḥ śuśrūṣiṇoḥ śuśrūṣiṇām
Locativeśuśrūṣiṇi śuśrūṣiṇoḥ śuśrūṣiṣu

Compound śuśrūṣi -

Adverb -śuśrūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria