Declension table of ?śuśrūṣiṇī

Deva

FeminineSingularDualPlural
Nominativeśuśrūṣiṇī śuśrūṣiṇyau śuśrūṣiṇyaḥ
Vocativeśuśrūṣiṇi śuśrūṣiṇyau śuśrūṣiṇyaḥ
Accusativeśuśrūṣiṇīm śuśrūṣiṇyau śuśrūṣiṇīḥ
Instrumentalśuśrūṣiṇyā śuśrūṣiṇībhyām śuśrūṣiṇībhiḥ
Dativeśuśrūṣiṇyai śuśrūṣiṇībhyām śuśrūṣiṇībhyaḥ
Ablativeśuśrūṣiṇyāḥ śuśrūṣiṇībhyām śuśrūṣiṇībhyaḥ
Genitiveśuśrūṣiṇyāḥ śuśrūṣiṇyoḥ śuśrūṣiṇīnām
Locativeśuśrūṣiṇyām śuśrūṣiṇyoḥ śuśrūṣiṇīṣu

Compound śuśrūṣiṇi - śuśrūṣiṇī -

Adverb -śuśrūṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria