Declension table of ?śuśrūṣeṇyā

Deva

FeminineSingularDualPlural
Nominativeśuśrūṣeṇyā śuśrūṣeṇye śuśrūṣeṇyāḥ
Vocativeśuśrūṣeṇye śuśrūṣeṇye śuśrūṣeṇyāḥ
Accusativeśuśrūṣeṇyām śuśrūṣeṇye śuśrūṣeṇyāḥ
Instrumentalśuśrūṣeṇyayā śuśrūṣeṇyābhyām śuśrūṣeṇyābhiḥ
Dativeśuśrūṣeṇyāyai śuśrūṣeṇyābhyām śuśrūṣeṇyābhyaḥ
Ablativeśuśrūṣeṇyāyāḥ śuśrūṣeṇyābhyām śuśrūṣeṇyābhyaḥ
Genitiveśuśrūṣeṇyāyāḥ śuśrūṣeṇyayoḥ śuśrūṣeṇyānām
Locativeśuśrūṣeṇyāyām śuśrūṣeṇyayoḥ śuśrūṣeṇyāsu

Adverb -śuśrūṣeṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria