Declension table of ?śuśrūṣeṇya

Deva

NeuterSingularDualPlural
Nominativeśuśrūṣeṇyam śuśrūṣeṇye śuśrūṣeṇyāni
Vocativeśuśrūṣeṇya śuśrūṣeṇye śuśrūṣeṇyāni
Accusativeśuśrūṣeṇyam śuśrūṣeṇye śuśrūṣeṇyāni
Instrumentalśuśrūṣeṇyena śuśrūṣeṇyābhyām śuśrūṣeṇyaiḥ
Dativeśuśrūṣeṇyāya śuśrūṣeṇyābhyām śuśrūṣeṇyebhyaḥ
Ablativeśuśrūṣeṇyāt śuśrūṣeṇyābhyām śuśrūṣeṇyebhyaḥ
Genitiveśuśrūṣeṇyasya śuśrūṣeṇyayoḥ śuśrūṣeṇyānām
Locativeśuśrūṣeṇye śuśrūṣeṇyayoḥ śuśrūṣeṇyeṣu

Compound śuśrūṣeṇya -

Adverb -śuśrūṣeṇyam -śuśrūṣeṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria