Declension table of ?śuśrūṣakā

Deva

FeminineSingularDualPlural
Nominativeśuśrūṣakā śuśrūṣake śuśrūṣakāḥ
Vocativeśuśrūṣake śuśrūṣake śuśrūṣakāḥ
Accusativeśuśrūṣakām śuśrūṣake śuśrūṣakāḥ
Instrumentalśuśrūṣakayā śuśrūṣakābhyām śuśrūṣakābhiḥ
Dativeśuśrūṣakāyai śuśrūṣakābhyām śuśrūṣakābhyaḥ
Ablativeśuśrūṣakāyāḥ śuśrūṣakābhyām śuśrūṣakābhyaḥ
Genitiveśuśrūṣakāyāḥ śuśrūṣakayoḥ śuśrūṣakāṇām
Locativeśuśrūṣakāyām śuśrūṣakayoḥ śuśrūṣakāsu

Adverb -śuśrūṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria