Declension table of ?śuśrūṣāpara

Deva

MasculineSingularDualPlural
Nominativeśuśrūṣāparaḥ śuśrūṣāparau śuśrūṣāparāḥ
Vocativeśuśrūṣāpara śuśrūṣāparau śuśrūṣāparāḥ
Accusativeśuśrūṣāparam śuśrūṣāparau śuśrūṣāparān
Instrumentalśuśrūṣāpareṇa śuśrūṣāparābhyām śuśrūṣāparaiḥ śuśrūṣāparebhiḥ
Dativeśuśrūṣāparāya śuśrūṣāparābhyām śuśrūṣāparebhyaḥ
Ablativeśuśrūṣāparāt śuśrūṣāparābhyām śuśrūṣāparebhyaḥ
Genitiveśuśrūṣāparasya śuśrūṣāparayoḥ śuśrūṣāparāṇām
Locativeśuśrūṣāpare śuśrūṣāparayoḥ śuśrūṣāpareṣu

Compound śuśrūṣāpara -

Adverb -śuśrūṣāparam -śuśrūṣāparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria