Declension table of ?śūtiparṇa

Deva

MasculineSingularDualPlural
Nominativeśūtiparṇaḥ śūtiparṇau śūtiparṇāḥ
Vocativeśūtiparṇa śūtiparṇau śūtiparṇāḥ
Accusativeśūtiparṇam śūtiparṇau śūtiparṇān
Instrumentalśūtiparṇena śūtiparṇābhyām śūtiparṇaiḥ śūtiparṇebhiḥ
Dativeśūtiparṇāya śūtiparṇābhyām śūtiparṇebhyaḥ
Ablativeśūtiparṇāt śūtiparṇābhyām śūtiparṇebhyaḥ
Genitiveśūtiparṇasya śūtiparṇayoḥ śūtiparṇānām
Locativeśūtiparṇe śūtiparṇayoḥ śūtiparṇeṣu

Compound śūtiparṇa -

Adverb -śūtiparṇam -śūtiparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria