Declension table of ?śūtha

Deva

MasculineSingularDualPlural
Nominativeśūthaḥ śūthau śūthāḥ
Vocativeśūtha śūthau śūthāḥ
Accusativeśūtham śūthau śūthān
Instrumentalśūthena śūthābhyām śūthaiḥ śūthebhiḥ
Dativeśūthāya śūthābhyām śūthebhyaḥ
Ablativeśūthāt śūthābhyām śūthebhyaḥ
Genitiveśūthasya śūthayoḥ śūthānām
Locativeśūthe śūthayoḥ śūtheṣu

Compound śūtha -

Adverb -śūtham -śūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria