Declension table of ?śūrpī

Deva

FeminineSingularDualPlural
Nominativeśūrpī śūrpyau śūrpyaḥ
Vocativeśūrpi śūrpyau śūrpyaḥ
Accusativeśūrpīm śūrpyau śūrpīḥ
Instrumentalśūrpyā śūrpībhyām śūrpībhiḥ
Dativeśūrpyai śūrpībhyām śūrpībhyaḥ
Ablativeśūrpyāḥ śūrpībhyām śūrpībhyaḥ
Genitiveśūrpyāḥ śūrpyoḥ śūrpīṇām
Locativeśūrpyām śūrpyoḥ śūrpīṣu

Compound śūrpi - śūrpī -

Adverb -śūrpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria