Declension table of ?śūrpavāta

Deva

MasculineSingularDualPlural
Nominativeśūrpavātaḥ śūrpavātau śūrpavātāḥ
Vocativeśūrpavāta śūrpavātau śūrpavātāḥ
Accusativeśūrpavātam śūrpavātau śūrpavātān
Instrumentalśūrpavātena śūrpavātābhyām śūrpavātaiḥ śūrpavātebhiḥ
Dativeśūrpavātāya śūrpavātābhyām śūrpavātebhyaḥ
Ablativeśūrpavātāt śūrpavātābhyām śūrpavātebhyaḥ
Genitiveśūrpavātasya śūrpavātayoḥ śūrpavātānām
Locativeśūrpavāte śūrpavātayoḥ śūrpavāteṣu

Compound śūrpavāta -

Adverb -śūrpavātam -śūrpavātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria