Declension table of ?śūrpapuṭa

Deva

MasculineSingularDualPlural
Nominativeśūrpapuṭaḥ śūrpapuṭau śūrpapuṭāḥ
Vocativeśūrpapuṭa śūrpapuṭau śūrpapuṭāḥ
Accusativeśūrpapuṭam śūrpapuṭau śūrpapuṭān
Instrumentalśūrpapuṭena śūrpapuṭābhyām śūrpapuṭaiḥ śūrpapuṭebhiḥ
Dativeśūrpapuṭāya śūrpapuṭābhyām śūrpapuṭebhyaḥ
Ablativeśūrpapuṭāt śūrpapuṭābhyām śūrpapuṭebhyaḥ
Genitiveśūrpapuṭasya śūrpapuṭayoḥ śūrpapuṭānām
Locativeśūrpapuṭe śūrpapuṭayoḥ śūrpapuṭeṣu

Compound śūrpapuṭa -

Adverb -śūrpapuṭam -śūrpapuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria