Declension table of ?śūrpakhārī

Deva

FeminineSingularDualPlural
Nominativeśūrpakhārī śūrpakhāryau śūrpakhāryaḥ
Vocativeśūrpakhāri śūrpakhāryau śūrpakhāryaḥ
Accusativeśūrpakhārīm śūrpakhāryau śūrpakhārīḥ
Instrumentalśūrpakhāryā śūrpakhārībhyām śūrpakhārībhiḥ
Dativeśūrpakhāryai śūrpakhārībhyām śūrpakhārībhyaḥ
Ablativeśūrpakhāryāḥ śūrpakhārībhyām śūrpakhārībhyaḥ
Genitiveśūrpakhāryāḥ śūrpakhāryoḥ śūrpakhārīṇām
Locativeśūrpakhāryām śūrpakhāryoḥ śūrpakhārīṣu

Compound śūrpakhāri - śūrpakhārī -

Adverb -śūrpakhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria