Declension table of ?śūrpakarṇapuṭa

Deva

NeuterSingularDualPlural
Nominativeśūrpakarṇapuṭam śūrpakarṇapuṭe śūrpakarṇapuṭāni
Vocativeśūrpakarṇapuṭa śūrpakarṇapuṭe śūrpakarṇapuṭāni
Accusativeśūrpakarṇapuṭam śūrpakarṇapuṭe śūrpakarṇapuṭāni
Instrumentalśūrpakarṇapuṭena śūrpakarṇapuṭābhyām śūrpakarṇapuṭaiḥ
Dativeśūrpakarṇapuṭāya śūrpakarṇapuṭābhyām śūrpakarṇapuṭebhyaḥ
Ablativeśūrpakarṇapuṭāt śūrpakarṇapuṭābhyām śūrpakarṇapuṭebhyaḥ
Genitiveśūrpakarṇapuṭasya śūrpakarṇapuṭayoḥ śūrpakarṇapuṭānām
Locativeśūrpakarṇapuṭe śūrpakarṇapuṭayoḥ śūrpakarṇapuṭeṣu

Compound śūrpakarṇapuṭa -

Adverb -śūrpakarṇapuṭam -śūrpakarṇapuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria