Declension table of ?śūrpakarṇapuṭa

Deva

MasculineSingularDualPlural
Nominativeśūrpakarṇapuṭaḥ śūrpakarṇapuṭau śūrpakarṇapuṭāḥ
Vocativeśūrpakarṇapuṭa śūrpakarṇapuṭau śūrpakarṇapuṭāḥ
Accusativeśūrpakarṇapuṭam śūrpakarṇapuṭau śūrpakarṇapuṭān
Instrumentalśūrpakarṇapuṭena śūrpakarṇapuṭābhyām śūrpakarṇapuṭaiḥ śūrpakarṇapuṭebhiḥ
Dativeśūrpakarṇapuṭāya śūrpakarṇapuṭābhyām śūrpakarṇapuṭebhyaḥ
Ablativeśūrpakarṇapuṭāt śūrpakarṇapuṭābhyām śūrpakarṇapuṭebhyaḥ
Genitiveśūrpakarṇapuṭasya śūrpakarṇapuṭayoḥ śūrpakarṇapuṭānām
Locativeśūrpakarṇapuṭe śūrpakarṇapuṭayoḥ śūrpakarṇapuṭeṣu

Compound śūrpakarṇapuṭa -

Adverb -śūrpakarṇapuṭam -śūrpakarṇapuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria