Declension table of ?śūrpakarṇa

Deva

NeuterSingularDualPlural
Nominativeśūrpakarṇam śūrpakarṇe śūrpakarṇāni
Vocativeśūrpakarṇa śūrpakarṇe śūrpakarṇāni
Accusativeśūrpakarṇam śūrpakarṇe śūrpakarṇāni
Instrumentalśūrpakarṇena śūrpakarṇābhyām śūrpakarṇaiḥ
Dativeśūrpakarṇāya śūrpakarṇābhyām śūrpakarṇebhyaḥ
Ablativeśūrpakarṇāt śūrpakarṇābhyām śūrpakarṇebhyaḥ
Genitiveśūrpakarṇasya śūrpakarṇayoḥ śūrpakarṇānām
Locativeśūrpakarṇe śūrpakarṇayoḥ śūrpakarṇeṣu

Compound śūrpakarṇa -

Adverb -śūrpakarṇam -śūrpakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria