Declension table of ?śūrpaka

Deva

MasculineSingularDualPlural
Nominativeśūrpakaḥ śūrpakau śūrpakāḥ
Vocativeśūrpaka śūrpakau śūrpakāḥ
Accusativeśūrpakam śūrpakau śūrpakān
Instrumentalśūrpakeṇa śūrpakābhyām śūrpakaiḥ śūrpakebhiḥ
Dativeśūrpakāya śūrpakābhyām śūrpakebhyaḥ
Ablativeśūrpakāt śūrpakābhyām śūrpakebhyaḥ
Genitiveśūrpakasya śūrpakayoḥ śūrpakāṇām
Locativeśūrpake śūrpakayoḥ śūrpakeṣu

Compound śūrpaka -

Adverb -śūrpakam -śūrpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria