Declension table of śūrpaṇakhā

Deva

FeminineSingularDualPlural
Nominativeśūrpaṇakhā śūrpaṇakhe śūrpaṇakhāḥ
Vocativeśūrpaṇakhe śūrpaṇakhe śūrpaṇakhāḥ
Accusativeśūrpaṇakhām śūrpaṇakhe śūrpaṇakhāḥ
Instrumentalśūrpaṇakhayā śūrpaṇakhābhyām śūrpaṇakhābhiḥ
Dativeśūrpaṇakhāyai śūrpaṇakhābhyām śūrpaṇakhābhyaḥ
Ablativeśūrpaṇakhāyāḥ śūrpaṇakhābhyām śūrpaṇakhābhyaḥ
Genitiveśūrpaṇakhāyāḥ śūrpaṇakhayoḥ śūrpaṇakhānām
Locativeśūrpaṇakhāyām śūrpaṇakhayoḥ śūrpaṇakhāsu

Adverb -śūrpaṇakham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria