Declension table of ?śūrpaṇāyīyā

Deva

FeminineSingularDualPlural
Nominativeśūrpaṇāyīyā śūrpaṇāyīye śūrpaṇāyīyāḥ
Vocativeśūrpaṇāyīye śūrpaṇāyīye śūrpaṇāyīyāḥ
Accusativeśūrpaṇāyīyām śūrpaṇāyīye śūrpaṇāyīyāḥ
Instrumentalśūrpaṇāyīyayā śūrpaṇāyīyābhyām śūrpaṇāyīyābhiḥ
Dativeśūrpaṇāyīyāyai śūrpaṇāyīyābhyām śūrpaṇāyīyābhyaḥ
Ablativeśūrpaṇāyīyāyāḥ śūrpaṇāyīyābhyām śūrpaṇāyīyābhyaḥ
Genitiveśūrpaṇāyīyāyāḥ śūrpaṇāyīyayoḥ śūrpaṇāyīyānām
Locativeśūrpaṇāyīyāyām śūrpaṇāyīyayoḥ śūrpaṇāyīyāsu

Adverb -śūrpaṇāyīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria