Declension table of ?śūrpaṇāyīya

Deva

NeuterSingularDualPlural
Nominativeśūrpaṇāyīyam śūrpaṇāyīye śūrpaṇāyīyāni
Vocativeśūrpaṇāyīya śūrpaṇāyīye śūrpaṇāyīyāni
Accusativeśūrpaṇāyīyam śūrpaṇāyīye śūrpaṇāyīyāni
Instrumentalśūrpaṇāyīyena śūrpaṇāyīyābhyām śūrpaṇāyīyaiḥ
Dativeśūrpaṇāyīyāya śūrpaṇāyīyābhyām śūrpaṇāyīyebhyaḥ
Ablativeśūrpaṇāyīyāt śūrpaṇāyīyābhyām śūrpaṇāyīyebhyaḥ
Genitiveśūrpaṇāyīyasya śūrpaṇāyīyayoḥ śūrpaṇāyīyānām
Locativeśūrpaṇāyīye śūrpaṇāyīyayoḥ śūrpaṇāyīyeṣu

Compound śūrpaṇāyīya -

Adverb -śūrpaṇāyīyam -śūrpaṇāyīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria