Declension table of ?śūrpaṇāya

Deva

MasculineSingularDualPlural
Nominativeśūrpaṇāyaḥ śūrpaṇāyau śūrpaṇāyāḥ
Vocativeśūrpaṇāya śūrpaṇāyau śūrpaṇāyāḥ
Accusativeśūrpaṇāyam śūrpaṇāyau śūrpaṇāyān
Instrumentalśūrpaṇāyena śūrpaṇāyābhyām śūrpaṇāyaiḥ śūrpaṇāyebhiḥ
Dativeśūrpaṇāyāya śūrpaṇāyābhyām śūrpaṇāyebhyaḥ
Ablativeśūrpaṇāyāt śūrpaṇāyābhyām śūrpaṇāyebhyaḥ
Genitiveśūrpaṇāyasya śūrpaṇāyayoḥ śūrpaṇāyānām
Locativeśūrpaṇāye śūrpaṇāyayoḥ śūrpaṇāyeṣu

Compound śūrpaṇāya -

Adverb -śūrpaṇāyam -śūrpaṇāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria