Declension table of ?śūrma

Deva

MasculineSingularDualPlural
Nominativeśūrmaḥ śūrmau śūrmāḥ
Vocativeśūrma śūrmau śūrmāḥ
Accusativeśūrmam śūrmau śūrmān
Instrumentalśūrmeṇa śūrmābhyām śūrmaiḥ śūrmebhiḥ
Dativeśūrmāya śūrmābhyām śūrmebhyaḥ
Ablativeśūrmāt śūrmābhyām śūrmebhyaḥ
Genitiveśūrmasya śūrmayoḥ śūrmāṇām
Locativeśūrme śūrmayoḥ śūrmeṣu

Compound śūrma -

Adverb -śūrmam -śūrmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria