Declension table of ?śūreśvara

Deva

MasculineSingularDualPlural
Nominativeśūreśvaraḥ śūreśvarau śūreśvarāḥ
Vocativeśūreśvara śūreśvarau śūreśvarāḥ
Accusativeśūreśvaram śūreśvarau śūreśvarān
Instrumentalśūreśvareṇa śūreśvarābhyām śūreśvaraiḥ śūreśvarebhiḥ
Dativeśūreśvarāya śūreśvarābhyām śūreśvarebhyaḥ
Ablativeśūreśvarāt śūreśvarābhyām śūreśvarebhyaḥ
Genitiveśūreśvarasya śūreśvarayoḥ śūreśvarāṇām
Locativeśūreśvare śūreśvarayoḥ śūreśvareṣu

Compound śūreśvara -

Adverb -śūreśvaram -śūreśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria