Declension table of ?śūravidya

Deva

NeuterSingularDualPlural
Nominativeśūravidyam śūravidye śūravidyāni
Vocativeśūravidya śūravidye śūravidyāni
Accusativeśūravidyam śūravidye śūravidyāni
Instrumentalśūravidyena śūravidyābhyām śūravidyaiḥ
Dativeśūravidyāya śūravidyābhyām śūravidyebhyaḥ
Ablativeśūravidyāt śūravidyābhyām śūravidyebhyaḥ
Genitiveśūravidyasya śūravidyayoḥ śūravidyānām
Locativeśūravidye śūravidyayoḥ śūravidyeṣu

Compound śūravidya -

Adverb -śūravidyam -śūravidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria