Declension table of ?śūravākya

Deva

NeuterSingularDualPlural
Nominativeśūravākyam śūravākye śūravākyāṇi
Vocativeśūravākya śūravākye śūravākyāṇi
Accusativeśūravākyam śūravākye śūravākyāṇi
Instrumentalśūravākyeṇa śūravākyābhyām śūravākyaiḥ
Dativeśūravākyāya śūravākyābhyām śūravākyebhyaḥ
Ablativeśūravākyāt śūravākyābhyām śūravākyebhyaḥ
Genitiveśūravākyasya śūravākyayoḥ śūravākyāṇām
Locativeśūravākye śūravākyayoḥ śūravākyeṣu

Compound śūravākya -

Adverb -śūravākyam -śūravākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria