Declension table of ?śūratva

Deva

NeuterSingularDualPlural
Nominativeśūratvam śūratve śūratvāni
Vocativeśūratva śūratve śūratvāni
Accusativeśūratvam śūratve śūratvāni
Instrumentalśūratvena śūratvābhyām śūratvaiḥ
Dativeśūratvāya śūratvābhyām śūratvebhyaḥ
Ablativeśūratvāt śūratvābhyām śūratvebhyaḥ
Genitiveśūratvasya śūratvayoḥ śūratvānām
Locativeśūratve śūratvayoḥ śūratveṣu

Compound śūratva -

Adverb -śūratvam -śūratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria