Declension table of ?śūratara

Deva

NeuterSingularDualPlural
Nominativeśūrataram śūratare śūratarāṇi
Vocativeśūratara śūratare śūratarāṇi
Accusativeśūrataram śūratare śūratarāṇi
Instrumentalśūratareṇa śūratarābhyām śūrataraiḥ
Dativeśūratarāya śūratarābhyām śūratarebhyaḥ
Ablativeśūratarāt śūratarābhyām śūratarebhyaḥ
Genitiveśūratarasya śūratarayoḥ śūratarāṇām
Locativeśūratare śūratarayoḥ śūratareṣu

Compound śūratara -

Adverb -śūrataram -śūratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria