Declension table of ?śūratara

Deva

MasculineSingularDualPlural
Nominativeśūrataraḥ śūratarau śūratarāḥ
Vocativeśūratara śūratarau śūratarāḥ
Accusativeśūrataram śūratarau śūratarān
Instrumentalśūratareṇa śūratarābhyām śūrataraiḥ śūratarebhiḥ
Dativeśūratarāya śūratarābhyām śūratarebhyaḥ
Ablativeśūratarāt śūratarābhyām śūratarebhyaḥ
Genitiveśūratarasya śūratarayoḥ śūratarāṇām
Locativeśūratare śūratarayoḥ śūratareṣu

Compound śūratara -

Adverb -śūrataram -śūratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria