Declension table of ?śūratamā

Deva

FeminineSingularDualPlural
Nominativeśūratamā śūratame śūratamāḥ
Vocativeśūratame śūratame śūratamāḥ
Accusativeśūratamām śūratame śūratamāḥ
Instrumentalśūratamayā śūratamābhyām śūratamābhiḥ
Dativeśūratamāyai śūratamābhyām śūratamābhyaḥ
Ablativeśūratamāyāḥ śūratamābhyām śūratamābhyaḥ
Genitiveśūratamāyāḥ śūratamayoḥ śūratamānām
Locativeśūratamāyām śūratamayoḥ śūratamāsu

Adverb -śūratamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria