Declension table of ?śūratama

Deva

NeuterSingularDualPlural
Nominativeśūratamam śūratame śūratamāni
Vocativeśūratama śūratame śūratamāni
Accusativeśūratamam śūratame śūratamāni
Instrumentalśūratamena śūratamābhyām śūratamaiḥ
Dativeśūratamāya śūratamābhyām śūratamebhyaḥ
Ablativeśūratamāt śūratamābhyām śūratamebhyaḥ
Genitiveśūratamasya śūratamayoḥ śūratamānām
Locativeśūratame śūratamayoḥ śūratameṣu

Compound śūratama -

Adverb -śūratamam -śūratamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria