Declension table of ?śūramūrdhamaya

Deva

NeuterSingularDualPlural
Nominativeśūramūrdhamayam śūramūrdhamaye śūramūrdhamayāni
Vocativeśūramūrdhamaya śūramūrdhamaye śūramūrdhamayāni
Accusativeśūramūrdhamayam śūramūrdhamaye śūramūrdhamayāni
Instrumentalśūramūrdhamayena śūramūrdhamayābhyām śūramūrdhamayaiḥ
Dativeśūramūrdhamayāya śūramūrdhamayābhyām śūramūrdhamayebhyaḥ
Ablativeśūramūrdhamayāt śūramūrdhamayābhyām śūramūrdhamayebhyaḥ
Genitiveśūramūrdhamayasya śūramūrdhamayayoḥ śūramūrdhamayānām
Locativeśūramūrdhamaye śūramūrdhamayayoḥ śūramūrdhamayeṣu

Compound śūramūrdhamaya -

Adverb -śūramūrdhamayam -śūramūrdhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria